Vishnu Sahasranamam Lyrics In English | M.S. Subbulakshmi

Vishnu Sahasranāma is a hymn in the Sanskrit language and consists of 1,000 names of Vishnu, one of Hinduism’s prime deities, and Vaishnavism’s supreme Deity. The hymn is one of Hinduism’s most holy and influential prayers. The Sahasranāma Vishnu is contained in the epic Mahabharata in the Parva Anushasana. It is the best version of Vishnu’s 1,000 names. In Padma Purana, Skanda Purana, and Garuda Purana, other versions are available. The text of Sundar Gutka also contains a Sikh-version. Each name effusively praised one of its innumerable great features.

vishnu sahasranamam lyrics English ms subbulakshmi

We have bold the important letters of ‘Vishnu Sahasranamam’s Lyrics’ to make it easy for you to read through. Hindu association has verified the Vishnu Sahasranamam Dhyanam Path lyrics. Some of the popular names that have lent their vocals for the holy prayer are MS Subbulakshmi Ramesh Bhai Ojha, Anuradha Paudwal, Chinna Jeeyar, and Challakere Brothers.

EASY TO CHANT VISHNU SAHASRANAMAM ENGLISH (ROMANIZED) LYRICS FOR BEGINNERS

(Section 1 Taken From Tradition)
Om Shuklam Baradaram Vishnum Sasi Varnam Chatur Bhujam
Prasanna Vadanan Dyayet Sarva Vignoba Sandaye
Vyasam Vasishtanaptharam Shakthe Poutramakalmasham
Parasarathma Jam Vandey Shukathatham Taponidhim
Vyasa Vishnu Rupaya Vyasa Rupaya Vishnave

Namo Vai Brahma Vidaya Vasishtaya Namo Nama
Avikaraya Shudhaya Nityaya Paramatmane
Sadaika Rupa Rupaya Vishnave Sarva Jishnave
Yasya Smarana Mathrena Janma Samsara Bandhanath
Vimuchayate Nama Tasmai Vishnave Prabha Vishnave

(Section 2 From Mahabharata)
Om Namo Vishnave Prabha Vishnave
Shri Vaisampayana Uvacha
Shrutva Dharmaneshena Pavanani Cha Sarvasha
Yudishtra Santhanavam Puneravabhya Bhashata
Yudishtra Uvacha

Kimekam Daivatham Loke Kim Vapyegam Parayanam
Sthuvantha Kam Kamarchanda Prapnyur Manava Shubham
Ko Dharma Sarva Dharmanam Paramo Matha
Kim Japanmuchyathe Jandur Janma Samsara Bhandanat
Sri Bheeshma Uvacha

Jagat Prabhum Devadevam Anantham Purushotamam
Stuvan Nama Sahasrena Purusha Sathathothida
Tameva Charchayan Nityam Bhaktya Purushamavyayam
Dhyayan Sthuvan Namasyancha Yajamanasthameva Cha

Anadi Nidhanam Vishnum Sarva Loka Maheswaram
Lokadyaksham Stuvannityam Sarva Dukhago Bhaved
Brahmanyam Sarva Dharmagnam Lokanam Keerthi Vardhanam
Lokanatham Mahadbhutham Sarva Bhutha Bhavodbhavam
Aeshame Sarva Dharmanam Dharmadhika Tamo Matha
Yad Bhaktyo Pundarikaksham Stuvyrarchanayrnara Sada

Paramam Yo Mahateja Paramam Yo Mahatapa
Paramam Yo Mahad Brahma Paramam Ya Parayanam
Pavithranam Pavithram Yo Mangalanam Cha Mangalam
Dhaivatham Devathanam Cha Bhutanam Yo Vya Pitha
Yata Sarvani Bhuthani Bhavandyathi Yugagame
Yasmincha Pralayam Yanthi Punareve Yuga Kshaye

Tasya Loka Pradhanasya Jagannatathasya Bhupathe Vishno
Nama Sahasram Me Srunu Papa Bhayapaham
Yani Namani Gounani Vikhyatani Mahatmanah
Rishibhih Parigeetani Tani Vakshyami Bhutaye

(Section 3 Taken From Tradition)
Rishir Namnam Sahsrasya Veda Vyaso Maha Munih
Chando Aunustup Stada Devo Bhagawan Devaki Sutha
Amruthamsu Bhavo Bhhejam Shakthir Devaki Nandana
Trisama Hridayam Tasya Santhyarthe Viniyujyade
Vishnum Jishnum Mahavishnum Prabha Vishnun Maheswaram
Aneka Rupa Daityantham Namami Purushotamam

(Nyasam)
Asya Shriivishhnordivyasahasranam A Stotra Maha Mantrasya
Shri Vedavyaso Bhagavan Rishhih Anushhtuph Chhandah
Shri Mahavishnuh Paramatma Shriimannarayano Devata
Amritam Shuudbhavo Bhanuriti Bieejam
Devakee Nandanah Srashteti Shaktih
Udbhavah Kshobhano Deva Iti Paramo Mantrah
Shankhabhrinnandakii Chakriiti Keelakam

Sharngadhanva Gadadhara Ityastram
Rathangapani Rakshobhya Iti Netram
Trisama Samagah Sameti Kavacham
Anandam Parabrahmeti Yonih
Rituh Sudarshanah Kala Iti Digbandhah
Shri Vishvaruupa Iti Dhyanam
Shri Mahavishhnu Priityartham Sahasranama Jape Viniyogah

(Dhyanam)
Kshiro Dhanvat Pradeshe Shuchimani Vilasat Saikate Mouktikanam
Mala Klupta Sanastha Sphatikamani Nibhair Mouktikair Manditangah
Shubhrai Rabhrai Radhabhrair Upari Virachitair Mukta Piyusha Varshaih
Anandhi Na Puniya Darinalina Gada Shankhapanir Mukundah
Bhu Padhou Yasya Nabhir Viyadha Suranilas Chandro Suryou Cha Netreh
Karna Vashah Shiro Dhyour Mukamapi Dahano Yasya Vasteya Mabdhih
Antastham Yasya Vishwam Sura Nara Khaga Go Bhogi Gandharva Daithyaih
Chitram Ramram Yate Tam Tribhuvana Vapusham Vishnu Misham Namami

Om Namo Bhagavate Vasudevaya
Shantakaram Bhujaga Shayanam Padmanabham Suresham
Vishwadharam Gagana Sadrsham Meghavarnam Shubhangam
Lakshmikantam Kamalanayanam Yogihrd Dhyana Gamyam
Vande Vishnum Bhava Bhaya Haram Sarva Lokaika Natham

Megashyamam Pitakousheya Vasam Srivatsankam Kousthubod Bhasi Thankam
Punyopetham Pundarikayataksham Vishnum Vande Sarva Lokaika Natham

Namas Samasta Bhutanam Adhi Bhutaya Bhubrthe
Aneka Rupa Rupaya Vishnave Praba Vishnave
Sashanka Chakram Sakirita Kundalam Sapeeta Vastram Sarasiru Hekshanam
Sahara Vakshasthala Shobhi Kausthubham Namami Vishnum Shirasa Chaturbhujam
Chayayam Parijatasya Hemasimhasano Pari
Asinamam Bhutha Shyamam Ayataksham Alankrtam

Chandrananam Chatur Bahum Srivatsankita Vakshasam
Rukmini Satyabhamabhyam Sahitam Krishnamasraye

(Section 4 Sahasranama)
Om Vishwasmai Nama
Vishwam Vishnur Vashatkaro Bhutha Bhavya Bhavatprabhu
Bhutha Krdh Bhudha Brdh Bhavo Bhutatma Bhuta Bhavanah
Putathma Paramatma Cha Muktanam Parama Gathih
Avyayah Purushah Sakshi Kshetrajnyokshara Eva Cha

Yogo Yogavidham Neta Pradhana Purusheshwarah
Narasimhavapuh Shriman Keshava Purushotamah

Sarvah Sharvah Shivah Sthanur Bhutadhir Nidhir Avyayah
Sambhavo Bhavano Bartha Prabhavah Prabhurishwarah

Swayambhuh Shambhuradityah Pushkaraksho Mahasvanah
Anadhi Nidhano Dhatha Vidhata Dhaturutamah

Aprameyo Rshikeshah Padmanabho Amaraprabhuh
Vishwakarma Manustvashta Sthavishta Sthaviro Dhrvah

Agrahya Shashvata Krishno Lohithaksha Prathar Dhanah
Prabhuthas Trika Kubdhama Pavitram Mangalam Param

Eeshanah Pranadah Prano Jyeshtah Sreshtah Prajapatih
Hiranya Garbho Bhu Garbho Madhavo Madhusudanah

Eeshwaro Vikrami Dhanvi Medhavi Vikramah Kramah
Anuthamo Dhuradharshah Krtagnya Krthiratmavan

Sureshah Sharanam Sharma Vishwarethah Praja Bhavah
Aha Samvatsaro Vyalah Prathyayah Sarvadarshanah

Ajah Sarveshwarah Sidha Sidhih Sarvadhirachyuthah
Vrshaka Pirameyatma Sarvayoga Vinisruthah

Vasur Vasumanah Satya Samatma Sammithah Samah
Amoghah Pundarikaksho Vrshakarma Vrshakrthih

Rudro Bahushira Babhrur Vishwayoni Shuchisravah
Amrtah Shashwata Sthanur Vararoho Mahatapah

Sarvagah Sarva Vid Bhanur Vishwakseno Janardhanah
Vedo Vedavidhavyango Vedango Vedavith Kavih

Lokadhyaksha Suradhyaksho Dharmadhyakshah Krthakrthah
Chaturatma Chaturvyuhas Chatur Damshtras Chaturbhujah

Brajishnur Bhojanam Bhoktha Sahishnur Jagadhadhijah
Anagho Vijayo Jetha Vishwa Yonih Punarvasuh

Upendro Vamanah Pramshur Amoghah Shuchirurjithah
Ateendrah Sangrahah Sargo Dhrtatma Niyamo Yamah

Vedyo Vaidyah Sadayogi Viraha Madhavo Madhuh
Atheendriyo Mahamayo Mahotsaho Mahabalah

Mahabudhir Mahaviryo Mahashaktir Mahadhyuthih
Anirdeshyavapuh Shriman Ameyatma Mahadhri Dhrk

Maheshvaso Maheebhartha Srinivasah Satham Gathih
Anirudhah Suranandho Govindo Govidham Pathih

Marichir Dhamano Hamsah Suparno Bhujagotamah
Hiranya Nabhas Suthapa Padmanabhah Prajapatih

Amrtyuh Sarvadhrk Simhah Sandhatha Sandhiman Stirah
Ajo Durmarshanah Shastha Vishrutatma Surariha

Gurur Guruthamo Dhama Satyah Satya Parakramah
Nimisho Nimishah Sragvi Vachaspati Rudharadhih

Agraneer Gramaneeh Sriman Nyayo Neta Samiranah
Sahasra Murdha Vishwatma Sahasrakshah Sahasrapath

Avarthano Nivrtatma Sam Vrtah Sampramardanah
Aha Samvarthako Vahni Ranilo Dharaneedharah

Suprasadah Prasannatma Vishwadhrg Vishwabhug Vibhuh
Satkarta Satkrdhah Sadhur Jahnur Narayano Narah

Asankyeyo Aprameyatma Vishishtah Shistakrch Chuchih
Sidharthah Sidha Sankalpah Sidhidhah Sidhi Sadhanah

Vrshahi Vrshabho Vishnur Vrshaparva Vrshodharah
Vardhano Vardhamanascha Viviktah Shruti Sagarah

Subhujo Dhurdharo Vagmi Mahendro Vasudho Vasuh
Naikarupo Brhad Rupah Sipivishtah Prakashanah

Ojas Thejo Dhyuthi Dharah Prakashatma Prathapanah
Rudhas Spashtaksharo Mantras Chandramshur Bhaskaradhyuthih

Amrtham Shudhbhavo Bhanuh Shashabindhuh Sureshwarah
Oushadham Jagatah Sethuh Satyadharma Parakramah

Bhutha Bhavya Bhavan Nathah Pavanah Pavano Analah
Kamaha Kamakrth Kanthah Kamah Kama Pradhah Prabhuh

Yugadhi Krdh Yugavartho Naikamayo Mahashanah
Adrshyo Vyakta Rupascha Sahasra Jidha Nandajith

Ishto Vishishtah Shishteshtah Shikandi Nahusho Vrshah
Krodhaha Krodhakrth Kartha Vishwabhahur Maheedharah

Achyuthah Prathithah Pranah Pranadho Vasavanujah
Apan Nidhira Dhishtana Mapramathah Prathishtitah

Skandah Skandadharo Dhuryo Varado Vayuvahanah
Vasudevo Brhadbhanu Radhidevah Purandarah

Ashokas Tharanah Tharah Shurah Shourir Janeshwarah
Anukulas Shatha Varthah Padmi Padma Nibhekshanah

Padmanabho Aravindhakshah Padmagarbhah Sharirabrth
Mahardhir Rdho Vrdhatma Mahaksho Garuda Dhwajah

Athulah Sharabho Bheemah Samayagnyo Havirharih
Sarva Lakshana Lakshanyo Lakshmivan Samithinjayah

Viksharo Rohitho Margo Hethur Damodarah Sahah
Maheedharo Mahabhago Vegavana Mithashanah

Udhbhavah Kshobano Devah Srigarbhah Parameshwarah
Karanam Karanam Kartha Vikartha Gahano Guhah

Vyavasayo Vyavasthanah Samsthanah Sthanado Dhrvah
Parardhih Parama Spashtas Thushta Pushtah Shubhekshanah

Ramo Viramo Virato Margo Neyo Nayo Anayah
Virah Shakti Matam Sreshto Dharmo Dharma Vidutamah

Vaikuntah Purushah Pranah Pranadah Pranavah Prthuh
Hiranya Garbhah Shatrughno Vyapto Vayuradhokshajah

Rtuh Sudarshanah Kalah Parameshti Parigrah
Ugrah Samvatsaro Daksho Vishramo Vishwadakshinah

Vistharah Sthavaras Thanu Pramanam Bijamavyayam
Artho Anartho Mahakosho Mahabhogo Mahadhanah

Anirvinnah Sthavishto Abhur Dharmayupo Mahamakhah
Nakshatra Nemir Nakshatri Kshamah Kshamah Samihanah

Yagnya Ijyo Mahejyascha Krathuh Sathram Sathamgathih
Sarva Darshi Vimukthathma Sarvajnyo Nyana Muthamam

Suvratah Sumukhah Sukshmah Sughoshah Sukhadhah Suhrth
Manoharo Jithakrodho Virabahur Vidharanah

Svapanah Svavasho Vyapi Naikathma Naikakarma Krth
Vatsaro Vatsalo Vathsi Ratnagarbho Dhaneshwarah

Dharmagub Dharmakrdh Dharmi Sadhasath Kshara Maksharam
Avignyatha Sahasramshur Vidhatha Krthalakshanah

Gabhasthi Nemis Satvasthas Simho Bhutha Maheshwarah
Adhidevo Mahadevo Devesho Devabrdh Guruh

Utharo Gopathir Goptha Nyanagamya Purathanah
Sharira Bhutha Brdh Bhoktha Kapindro Bhuridakshinah

Somapo Mrthapas Soma Purujit Purusathamah
Vinayo Jayas Satyasandho Dasharhas Satvatham Pathih

Jivo Vinayitha Sakshi Mukundo Mitha Vikramah
Ambho Nidhira Nanthathma Mahodha Dhishayonthakah

Ajo Maharhas Svabhavyo Jithamitrah Pramodhanah
Anando Nandano Nandas Satyadharma Trivikramah

Maharshi Kapilacharya Kritajnyo Medhini Pathih
Tripadhas Tridha Shadyaksho Mahashrunga Krthantha Krth

Mahavaraho Govindas Sushena Kana Kangadhee
Guhyo Gabheero Gahano Guptas Chakra Gadhadharah

Vedas Svango Jitha Krishno Dhrdas Sankarshanochyuthah
Varuno Varuno Vrksha Pushkaraksho Mahamanah

Bhagawan Bhagaha Nandi Vanamali Halayudhah
Adityo Jyothiradityas Sahishnur Gathisathamah

Sudhanva Khandaparashur Dharuno Dhravina Pradhah
Divasprk Sarvadhrg Vyaso Vachaspati Rayonijah

Trisama Samagas Sama Nirvanam Bheshajam Bhishak
Sannyasa Krch Chhama Shantho Nishta Shanthi Parayanam

Shubhangas Shanthidhas Srashta Kumudha Kuvaleshayah
Gohito Gopatir Goptha Vrshabhaksho Vrshapriyah

Anivarthee Nivrthathma Samksheptha Kshemakrch Chivah
Srivatsa Vakshas Srivasa Sripathis Srimatham Varah

Sri Dhas Sri Shas Srinivasas Sri Nidhis Srivibhavanah
Sri Dharas Sri Karas Shreyas Shriman Lokathra Yashrayah

Svakshas Svangas Sathanando Nandir Jyotir Ganeshwarah
Vijithathma Vidheyathma Satkirthis Chhinna Samshayah

Udheernas Sarvathas Chakshu Ranishas Shashvathas Sthirah
Bhushayo Bhushano Bhuthir Vishokas Shokhanashanah

Archishman Architha Kumbho Vishudhathma Vishodhanah
Anirudho Prathiratha Pradhyumno Mithavikramah

Kalanemi Niha Vira Shouri Shura Janeshwarah
Trilokathma Trilokesha Keshava Keshiha Harihih

Kamadeva Kamapala Kami Kantha Krthagamah
Anirdeshyavapur Vishnur Vironantho Dhananjayah

Brahmanyo Brahmakrdh Brahma Brahma Brahma Vivardhanah
Brahmavidh Brahmano Brahmi Brahmanyo Brahmana Priyah

Mahakramo Maha Karma Mahateja Mahoragah
Mahakrathur Mahayajva Mahayagnyo Mahahavih

Stavyas Stavapriya Stotram Sthuthi Sthotharanapriyah
Purna Purayitha Punya Punyakeerthi Ranamayah

Manojavas Theerthakaro Vasuretha Vasupradhah
Vasupradho Vasudevo Vasur Vasumana Havih

Sadgatis Satkrthis Satha Sadbhuthis Satyaparayanah
Suraseno Yadhusreshtas Sannivasas Suyamunah

Bhuthavaso Vasudevas Sarvasu Nilayonalah
Darpaha Darpadho Drptho Durdharo Thaparajithah

Vishwamurthir Mahamurthir Dipthamurthir Amurthiman
Anekamurthir Avyakthas Shathamurthir Shathananah

Eko Naikas Sava Ka Kim Yathath Padham Anutamam
Lokabandhur Lokanatho Madhavo Bhaktavatsalah

Suvarna Varno Hemango Varangas Chandanangadhi
Viraha Vishamas Shunyo Grthashi Rachalas Chalah

Amani Manadho Manyo Lokaswami Trilokadhrk
Sumedha Medhajo Dhanya Satyamedha Dharadharah

Tejovrsho Dhyuthidharas Sarva Shastra Bhrtham Varah
Pragraho Nigraho Vyagro Naikashrungo Gadhagrajah

Chatur Murthis Chatur Bahus Chatur Vyuhas Chatur Gathih
Chatur Atma Chatur Bhavas Chatur Veda Vidhekapath

Samavartho Nivrtatma Dhurjayo Dhurathi Kramah
Durlabho Durgamo Durgo Duravaso Durariha

Shubhango Lokasaranga Suthanthus Thanthu Vardhanah
Indrakarma Mahakarma Krthakarma Krthagamah

Udbhavah Sundaras Sundho Ratnanabhas Sulochanah
Arko Vaja Sanas Shrungi Jayantas Sarvavij Jayi

Suvarna Bindu Rakshobhyas Sarva Vagishwareshwarah
Mahahradho Mahagartho Mahabhutho Mahanidhih

Kumuda Kundhara Kundha Parjanya Pavano Nilah
Amrtha Shom Rthavapus Sarvajnyas Sarvatho Mukhah

Sulabhas Suvrathas Sidhas Shatrujich Chhathruthapanah
Nyagrodho Dhumbarosvathas Chanurandhra Nishudhanah

Sahasrarchis Saptajihvas Saptaidhas Sapta Vahanah
Amurthi Ranagho Chinthyo Bhayakrdh Bhayanashanah

Anurbrhath Krshasthulo Gunabhrn Nirguno Mahan
Adrthas Svadrthas Svasya Pragvamsho Vamshavardhanah

Bharabrth Kathitho Yogi Yogishas Sarvakamadhah
Ashrama Shramana Kshamas Suparno Vayuvahanah

Dhanurdharo Dhanurvedo Dhando Dhamayitha Dhamah
Aparajitha Sarvasaho Niyantha Niyamoyamah

Satvavan Satvikas Satyas Satyadharma Parayanah
Abhipraya Priyar Horha Priyakrth Preethi Vardhanah

Vihaya Sagathir Jyothi Suruchir Huthabhug Vibhuh
Ravir Virochanas Surya Savitha Ravilochanah

Anantha Huthabhug Bhogtha Sukhadho Naikajokrajah
Anirvinnas Sadhamarshi Lokadhishtana Madbhuthah

Sanath Sanathana Thama Kapila Kapiravyayah
Svastidhas Svastikrth Svasti Svastibhuk Svastidakshinah

Aroudra Kundalee Chakri Vikramyurjitha Shasanah
Shabdhathigas Shabdha Saha Shishiras Sarvarikarah

Akrura Peshalo Daksho Dakshina Kshaminam Varah
Vidhwatamo Veethabhaya Punyashravana Kirthanah

Utharano Dushkrthiha Punyo Dusswapna Nashanah
Viraha Rakshanas Santho Jivana Paryavasthithah

Anantharupo Nanthashrir Jithamanyur Bhayapah
Chaturashro Gabhiratma Vidhisho Vyadhisho Dhishah

Anadhir Bhurbhuvo Lakshmi Suviro Ruchir Angadhah
Janano Jana Janmadhir Bhimo Bhima Parakramah

Adhara Nilayo Dhatha Pushpahasa Prajagarah
urdhvagas Sathpathachara Pranadha Pranava Panah

Pramanam Prana Nilaya Pranabhrth Prana Jivanah
Tatvam Tatva Vidhekatma Janma Mrityu Jarathigah

Bhurbhuvas Svastharustharas Savitha Prapithamahah
Yagnyo Yagnya Pathir Yajva Yagnyango Yagnya Vahanah

Yagnyabhrdh Yagnyakrdh Yagnyi Yagnyabhug Yagnyasadhanah
Yagnyantakrdh Yagnyaguhyam Annamannadha Evacha

Atmayonis Svayanjatho Vaikhanas Samagayanah
Devakinandanas Srashta Kshitheesha Papa Nashanah

Shankha Bhrn Nandaki Chakri Sharangadhanva Gadhadharah
Rathangapani Rakshobhya Sarva Praharanayudhah

Sarva Praharanayudha Om Nama Ithi
Vanamalee Gadhi Sharangi Shankhi Chakricha Nandaki
Shriman Narayano Vishnur Vasudevobhi Rakshathuh
Sri Vasudevobhi Rakshatyom Nama Ithi

(Section 4 Phala Shruti)
Ithitham Kirthaniyasya Keshavasya Mahathmanah
Namnam Sahasram Divyanam Aseshena Prakirthitham

Ya Idham Shrunuyan Nityam Yaschapi Parikirthayeth
Nashubham Prapnuyath Kinchith Somuthrehacha Manavah

Vedanthago Brahmanas Syadh Kshatriyo Vijayi Bhaveth
Vaishyo Dhana Samrdhas Syadh Shudras Sukhama Vapnuyath

Dharmarthi Prapnuyath Dharmam Artharthi Chartha Mapnuyath
Kamanavapnuyath Kami Prajarthi Chapnuyath Prajah

Bhaktiman Yas Sadothaya Suchis Tadkadha Manasah
Sahasram Vasudevasya Namnam Etat Prakirtayeth

Yasha Prapnothi Vipulam Yathi Prathanyamevacha
Achalam Sriya Mapnothi Sreya Prapnothyanuthamam

Na Bhayam Kvachithapnothi Viryam Thejascha Vinthathi
Bhavathyarogo Dhyuthiman Balarupa Gunanvithah

Rogartho Muchyathe Rogath Badho Muchyetha Bandhanath
Bhayan Muchyetha Bithasthu Muchyethapanna Apathah

Durgan Yadhidharath Yasu Purushah Purushotamam
Stuvan Nama Sahasrena Nityam Bhakti Samanvithah

Vasudevas Srayo Marthyo Vasudeva Parayanah
Sarva Papa Vishudhatma Yathi Brahma Sanathanam

Na Vasudevasya Bhaktanam Ashubham Vidyathe Kvachith
Janma Mrityu Jara Vyadhi Bhayam Naivo Pajayate

Imam Sthava Madhiyana Sradha Bhakti Samanvithah
Yujyethatma Suka Kshanti Sri Dhrithi Smriti Kirthibhih

Na Krodho Nacha Mathsaryam Na Lobho Nashubhamathih
Bhavanthi Krithapunyanam Bhaktanam Purushotame

Dhyous Sachandrarka Nakshatra Kam Disho Bhurmahodhadhih
Vasudevasya Viryena Vidhru Thani Mahatmanah

Sasurasura Gandharvam Sayakshoraga Rakshasam
Jagat Vase Vartha Thedham Krishnasya Sacharacharam

Indriyani Mano Budhis Satvam Thejo Balam Druthih
Vasudevath Mahan Yahu Kshetram Kshetrajnya Evacha

Sarvaga Mana Machara Prathamam Parikalpyathe
Achara Prathamo Dharmo Dharmasya Prabhur Achyuthah

Rishaya Pitaro Deva Mahabhuthani Dhatavah
Jangama Jangaman Chedham Jagan Narayanodhbhavam

Yogo Jnyanam Tatha Sankhyam Vidhyas Shilpadhi Karmacha
Vedas Shastrani Vignyanam Etat Sarvam Janardhanath

Eko Vishnur Mahathbhutam Prthak Bhutanya Nekashah
Trin Lokan Vyapya Bhuthatma Bunkthe Vishwabhu Gavyayah

Imam Stavam Bhagavatho Vishnor Vyasena Kirthitham
Patethya Iccheth Purusha Shreya Prapthum Sukhani Cha

Vishweshwara Majam Devam Jagatha Prabhu Mavyayam
Bhajanthi Ye Pushkaraksham Nate Yanthi Parabhavam
Na Te Yanthi Parabhavom Nama Ithi

(Section 4 Mahabharata And Tradition)
Arjuna Uvacha
Padmapatra Visalaksha Padmanabha Surothama
Bhaktanam Anurakthanam Tradha Bhava Janardhana

Sri Bhagawan Uvacha
Yo Mam Nama Sahasrena Sthothumicchathi Pandava
Sohamekena Shlokena Stuta Eva Na Samshaya
Stuta Eva Na Samshaya Om Nama Ithi

Vyasa Uvacha
Vasanath Vasudevasya Vasitham Bhuvanatrayam
Sarvabhutha Nivasosi Vasudeva Namostu Te
Sri Vasudeva Namostuta Om Nama Ithi

Parvatyuvacha
Keno Payena Laguna Vishnor Nama Sahasrakam
Patyate Panditair Nityam Shrotumicchamyaham Prabho

Iishwara Uvacha
Sri Rama Rama Ramethi Rame Rame Manorame
Sahasranama Thathulyam Rama Nama Varanane
Rama Nama Varanane Om Nama Ithi

Brahmovacha
Namosthvananthaya Sahasramurthaye Sahasrapadakshi Shiroru Bahave
Sahasranamne Purushaya Shashwate Sahasrakoti Yugadharine Namah
Sahasrakoti Yuga Dharine Om Nama Ithi

Sanjaya Uvacha
Yatra Yogeshwara Krishno Yatra Partho Dhanurdharah
Tatra Srir Vijayo Bhuthir Dhruva Neethir Mathir Mama

Sri Bhagawan Uvacha
Ananyas Chintha Yantho Mam Ye Jana Paryupasathe
Tesham Nityabhiyukthanam Yogakshemam Vahamyaham

Parithranaya Sadhunam Vinashayacha Dushkrtam
Dharmasamsthapa Narthaya Sambhavami Yuge Yuge

Aartha Vishannas Shithi Lascha Bheetha Goreshucha Vyadishu Varthamanah
Sankirthya Narayana Shabda Mathram Vimukta Dukkhas Sukhino Bhavantu

Kayena Vacha Manasendriyairva Budhyatmanava Prakrte Svabhavat
Karomi Yadyat Sakalam Parasmai Narayanayeti Samarppayami

Yadakshara Pada Bhrashtam Matra Hinantu Yad Bhavet
Tatsarvam Kshyamyatam Deva Narayana Namostute

Visarga Bindu Matrani Pada Padaksharani Cha
Nyunani Chatirikdhani Kshamasva Purushotamah

Vishnu Sahasranamam by M.S.Subbulakshmi

Vishnu Sahasranamam Lyrics by Ramesh Bhai Ojha

Vishnu Sahasranamam Lyrics by Anuradha Paudwal